सुबन्तावली ?सप्रथस्तमा

Roma

स्त्रीएकद्विबहु
प्रथमासप्रथस्तमा सप्रथस्तमे सप्रथस्तमाः
सम्बोधनम्सप्रथस्तमे सप्रथस्तमे सप्रथस्तमाः
द्वितीयासप्रथस्तमाम् सप्रथस्तमे सप्रथस्तमाः
तृतीयासप्रथस्तमया सप्रथस्तमाभ्याम् सप्रथस्तमाभिः
चतुर्थीसप्रथस्तमायै सप्रथस्तमाभ्याम् सप्रथस्तमाभ्यः
पञ्चमीसप्रथस्तमायाः सप्रथस्तमाभ्याम् सप्रथस्तमाभ्यः
षष्ठीसप्रथस्तमायाः सप्रथस्तमयोः सप्रथस्तमानाम्
सप्तमीसप्रथस्तमायाम् सप्रथस्तमयोः सप्रथस्तमासु

अव्यय ॰सप्रथस्तमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria