Declension table of ?sapraharṣā

Deva

FeminineSingularDualPlural
Nominativesapraharṣā sapraharṣe sapraharṣāḥ
Vocativesapraharṣe sapraharṣe sapraharṣāḥ
Accusativesapraharṣām sapraharṣe sapraharṣāḥ
Instrumentalsapraharṣayā sapraharṣābhyām sapraharṣābhiḥ
Dativesapraharṣāyai sapraharṣābhyām sapraharṣābhyaḥ
Ablativesapraharṣāyāḥ sapraharṣābhyām sapraharṣābhyaḥ
Genitivesapraharṣāyāḥ sapraharṣayoḥ sapraharṣāṇām
Locativesapraharṣāyām sapraharṣayoḥ sapraharṣāsu

Adverb -sapraharṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria