सुबन्तावली ?सप्रभत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमासप्रभत्वम् सप्रभत्वे सप्रभत्वानि
सम्बोधनम्सप्रभत्व सप्रभत्वे सप्रभत्वानि
द्वितीयासप्रभत्वम् सप्रभत्वे सप्रभत्वानि
तृतीयासप्रभत्वेन सप्रभत्वाभ्याम् सप्रभत्वैः
चतुर्थीसप्रभत्वाय सप्रभत्वाभ्याम् सप्रभत्वेभ्यः
पञ्चमीसप्रभत्वात् सप्रभत्वाभ्याम् सप्रभत्वेभ्यः
षष्ठीसप्रभत्वस्य सप्रभत्वयोः सप्रभत्वानाम्
सप्तमीसप्रभत्वे सप्रभत्वयोः सप्रभत्वेषु

समास सप्रभत्व

अव्यय ॰सप्रभत्वम् ॰सप्रभत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria