Declension table of ?sapraṇavā

Deva

FeminineSingularDualPlural
Nominativesapraṇavā sapraṇave sapraṇavāḥ
Vocativesapraṇave sapraṇave sapraṇavāḥ
Accusativesapraṇavām sapraṇave sapraṇavāḥ
Instrumentalsapraṇavayā sapraṇavābhyām sapraṇavābhiḥ
Dativesapraṇavāyai sapraṇavābhyām sapraṇavābhyaḥ
Ablativesapraṇavāyāḥ sapraṇavābhyām sapraṇavābhyaḥ
Genitivesapraṇavāyāḥ sapraṇavayoḥ sapraṇavānām
Locativesapraṇavāyām sapraṇavayoḥ sapraṇavāsu

Adverb -sapraṇavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria