Declension table of ?sapiṇḍyamāna

Deva

NeuterSingularDualPlural
Nominativesapiṇḍyamānam sapiṇḍyamāne sapiṇḍyamānāni
Vocativesapiṇḍyamāna sapiṇḍyamāne sapiṇḍyamānāni
Accusativesapiṇḍyamānam sapiṇḍyamāne sapiṇḍyamānāni
Instrumentalsapiṇḍyamānena sapiṇḍyamānābhyām sapiṇḍyamānaiḥ
Dativesapiṇḍyamānāya sapiṇḍyamānābhyām sapiṇḍyamānebhyaḥ
Ablativesapiṇḍyamānāt sapiṇḍyamānābhyām sapiṇḍyamānebhyaḥ
Genitivesapiṇḍyamānasya sapiṇḍyamānayoḥ sapiṇḍyamānānām
Locativesapiṇḍyamāne sapiṇḍyamānayoḥ sapiṇḍyamāneṣu

Compound sapiṇḍyamāna -

Adverb -sapiṇḍyamānam -sapiṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria