सुबन्तावली ?सपिण्डयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासपिण्डयिष्यन्ती सपिण्डयिष्यन्त्यौ सपिण्डयिष्यन्त्यः
सम्बोधनम्सपिण्डयिष्यन्ति सपिण्डयिष्यन्त्यौ सपिण्डयिष्यन्त्यः
द्वितीयासपिण्डयिष्यन्तीम् सपिण्डयिष्यन्त्यौ सपिण्डयिष्यन्तीः
तृतीयासपिण्डयिष्यन्त्या सपिण्डयिष्यन्तीभ्याम् सपिण्डयिष्यन्तीभिः
चतुर्थीसपिण्डयिष्यन्त्यै सपिण्डयिष्यन्तीभ्याम् सपिण्डयिष्यन्तीभ्यः
पञ्चमीसपिण्डयिष्यन्त्याः सपिण्डयिष्यन्तीभ्याम् सपिण्डयिष्यन्तीभ्यः
षष्ठीसपिण्डयिष्यन्त्याः सपिण्डयिष्यन्त्योः सपिण्डयिष्यन्तीनाम्
सप्तमीसपिण्डयिष्यन्त्याम् सपिण्डयिष्यन्त्योः सपिण्डयिष्यन्तीषु

समास सपिण्डयिष्यन्ति सपिण्डयिष्यन्ती

अव्यय ॰सपिण्डयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria