Declension table of ?saphalitavat

Deva

MasculineSingularDualPlural
Nominativesaphalitavān saphalitavantau saphalitavantaḥ
Vocativesaphalitavan saphalitavantau saphalitavantaḥ
Accusativesaphalitavantam saphalitavantau saphalitavataḥ
Instrumentalsaphalitavatā saphalitavadbhyām saphalitavadbhiḥ
Dativesaphalitavate saphalitavadbhyām saphalitavadbhyaḥ
Ablativesaphalitavataḥ saphalitavadbhyām saphalitavadbhyaḥ
Genitivesaphalitavataḥ saphalitavatoḥ saphalitavatām
Locativesaphalitavati saphalitavatoḥ saphalitavatsu

Compound saphalitavat -

Adverb -saphalitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria