Declension table of ?saphalitā

Deva

FeminineSingularDualPlural
Nominativesaphalitā saphalite saphalitāḥ
Vocativesaphalite saphalite saphalitāḥ
Accusativesaphalitām saphalite saphalitāḥ
Instrumentalsaphalitayā saphalitābhyām saphalitābhiḥ
Dativesaphalitāyai saphalitābhyām saphalitābhyaḥ
Ablativesaphalitāyāḥ saphalitābhyām saphalitābhyaḥ
Genitivesaphalitāyāḥ saphalitayoḥ saphalitānām
Locativesaphalitāyām saphalitayoḥ saphalitāsu

Adverb -saphalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria