Declension table of ?saphalita

Deva

NeuterSingularDualPlural
Nominativesaphalitam saphalite saphalitāni
Vocativesaphalita saphalite saphalitāni
Accusativesaphalitam saphalite saphalitāni
Instrumentalsaphalitena saphalitābhyām saphalitaiḥ
Dativesaphalitāya saphalitābhyām saphalitebhyaḥ
Ablativesaphalitāt saphalitābhyām saphalitebhyaḥ
Genitivesaphalitasya saphalitayoḥ saphalitānām
Locativesaphalite saphalitayoḥ saphaliteṣu

Compound saphalita -

Adverb -saphalitam -saphalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria