Declension table of ?saphalita

Deva

MasculineSingularDualPlural
Nominativesaphalitaḥ saphalitau saphalitāḥ
Vocativesaphalita saphalitau saphalitāḥ
Accusativesaphalitam saphalitau saphalitān
Instrumentalsaphalitena saphalitābhyām saphalitaiḥ saphalitebhiḥ
Dativesaphalitāya saphalitābhyām saphalitebhyaḥ
Ablativesaphalitāt saphalitābhyām saphalitebhyaḥ
Genitivesaphalitasya saphalitayoḥ saphalitānām
Locativesaphalite saphalitayoḥ saphaliteṣu

Compound saphalita -

Adverb -saphalitam -saphalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria