Declension table of ?saphalayiṣyat

Deva

NeuterSingularDualPlural
Nominativesaphalayiṣyat saphalayiṣyantī saphalayiṣyatī saphalayiṣyanti
Vocativesaphalayiṣyat saphalayiṣyantī saphalayiṣyatī saphalayiṣyanti
Accusativesaphalayiṣyat saphalayiṣyantī saphalayiṣyatī saphalayiṣyanti
Instrumentalsaphalayiṣyatā saphalayiṣyadbhyām saphalayiṣyadbhiḥ
Dativesaphalayiṣyate saphalayiṣyadbhyām saphalayiṣyadbhyaḥ
Ablativesaphalayiṣyataḥ saphalayiṣyadbhyām saphalayiṣyadbhyaḥ
Genitivesaphalayiṣyataḥ saphalayiṣyatoḥ saphalayiṣyatām
Locativesaphalayiṣyati saphalayiṣyatoḥ saphalayiṣyatsu

Adverb -saphalayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria