Declension table of ?saphalayiṣyat

Deva

MasculineSingularDualPlural
Nominativesaphalayiṣyan saphalayiṣyantau saphalayiṣyantaḥ
Vocativesaphalayiṣyan saphalayiṣyantau saphalayiṣyantaḥ
Accusativesaphalayiṣyantam saphalayiṣyantau saphalayiṣyataḥ
Instrumentalsaphalayiṣyatā saphalayiṣyadbhyām saphalayiṣyadbhiḥ
Dativesaphalayiṣyate saphalayiṣyadbhyām saphalayiṣyadbhyaḥ
Ablativesaphalayiṣyataḥ saphalayiṣyadbhyām saphalayiṣyadbhyaḥ
Genitivesaphalayiṣyataḥ saphalayiṣyatoḥ saphalayiṣyatām
Locativesaphalayiṣyati saphalayiṣyatoḥ saphalayiṣyatsu

Compound saphalayiṣyat -

Adverb -saphalayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria