Declension table of ?saphalayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesaphalayiṣyantī saphalayiṣyantyau saphalayiṣyantyaḥ
Vocativesaphalayiṣyanti saphalayiṣyantyau saphalayiṣyantyaḥ
Accusativesaphalayiṣyantīm saphalayiṣyantyau saphalayiṣyantīḥ
Instrumentalsaphalayiṣyantyā saphalayiṣyantībhyām saphalayiṣyantībhiḥ
Dativesaphalayiṣyantyai saphalayiṣyantībhyām saphalayiṣyantībhyaḥ
Ablativesaphalayiṣyantyāḥ saphalayiṣyantībhyām saphalayiṣyantībhyaḥ
Genitivesaphalayiṣyantyāḥ saphalayiṣyantyoḥ saphalayiṣyantīnām
Locativesaphalayiṣyantyām saphalayiṣyantyoḥ saphalayiṣyantīṣu

Compound saphalayiṣyanti - saphalayiṣyantī -

Adverb -saphalayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria