Declension table of ?saphalayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaphalayiṣyamāṇā saphalayiṣyamāṇe saphalayiṣyamāṇāḥ
Vocativesaphalayiṣyamāṇe saphalayiṣyamāṇe saphalayiṣyamāṇāḥ
Accusativesaphalayiṣyamāṇām saphalayiṣyamāṇe saphalayiṣyamāṇāḥ
Instrumentalsaphalayiṣyamāṇayā saphalayiṣyamāṇābhyām saphalayiṣyamāṇābhiḥ
Dativesaphalayiṣyamāṇāyai saphalayiṣyamāṇābhyām saphalayiṣyamāṇābhyaḥ
Ablativesaphalayiṣyamāṇāyāḥ saphalayiṣyamāṇābhyām saphalayiṣyamāṇābhyaḥ
Genitivesaphalayiṣyamāṇāyāḥ saphalayiṣyamāṇayoḥ saphalayiṣyamāṇānām
Locativesaphalayiṣyamāṇāyām saphalayiṣyamāṇayoḥ saphalayiṣyamāṇāsu

Adverb -saphalayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria