Declension table of ?saphalayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesaphalayiṣyamāṇam saphalayiṣyamāṇe saphalayiṣyamāṇāni
Vocativesaphalayiṣyamāṇa saphalayiṣyamāṇe saphalayiṣyamāṇāni
Accusativesaphalayiṣyamāṇam saphalayiṣyamāṇe saphalayiṣyamāṇāni
Instrumentalsaphalayiṣyamāṇena saphalayiṣyamāṇābhyām saphalayiṣyamāṇaiḥ
Dativesaphalayiṣyamāṇāya saphalayiṣyamāṇābhyām saphalayiṣyamāṇebhyaḥ
Ablativesaphalayiṣyamāṇāt saphalayiṣyamāṇābhyām saphalayiṣyamāṇebhyaḥ
Genitivesaphalayiṣyamāṇasya saphalayiṣyamāṇayoḥ saphalayiṣyamāṇānām
Locativesaphalayiṣyamāṇe saphalayiṣyamāṇayoḥ saphalayiṣyamāṇeṣu

Compound saphalayiṣyamāṇa -

Adverb -saphalayiṣyamāṇam -saphalayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria