Declension table of ?saphalayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesaphalayiṣyamāṇaḥ saphalayiṣyamāṇau saphalayiṣyamāṇāḥ
Vocativesaphalayiṣyamāṇa saphalayiṣyamāṇau saphalayiṣyamāṇāḥ
Accusativesaphalayiṣyamāṇam saphalayiṣyamāṇau saphalayiṣyamāṇān
Instrumentalsaphalayiṣyamāṇena saphalayiṣyamāṇābhyām saphalayiṣyamāṇaiḥ saphalayiṣyamāṇebhiḥ
Dativesaphalayiṣyamāṇāya saphalayiṣyamāṇābhyām saphalayiṣyamāṇebhyaḥ
Ablativesaphalayiṣyamāṇāt saphalayiṣyamāṇābhyām saphalayiṣyamāṇebhyaḥ
Genitivesaphalayiṣyamāṇasya saphalayiṣyamāṇayoḥ saphalayiṣyamāṇānām
Locativesaphalayiṣyamāṇe saphalayiṣyamāṇayoḥ saphalayiṣyamāṇeṣu

Compound saphalayiṣyamāṇa -

Adverb -saphalayiṣyamāṇam -saphalayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria