Declension table of saphalatva

Deva

NeuterSingularDualPlural
Nominativesaphalatvam saphalatve saphalatvāni
Vocativesaphalatva saphalatve saphalatvāni
Accusativesaphalatvam saphalatve saphalatvāni
Instrumentalsaphalatvena saphalatvābhyām saphalatvaiḥ
Dativesaphalatvāya saphalatvābhyām saphalatvebhyaḥ
Ablativesaphalatvāt saphalatvābhyām saphalatvebhyaḥ
Genitivesaphalatvasya saphalatvayoḥ saphalatvānām
Locativesaphalatve saphalatvayoḥ saphalatveṣu

Compound saphalatva -

Adverb -saphalatvam -saphalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria