सुबन्तावली ?सपवित्रका

Roma

स्त्रीएकद्विबहु
प्रथमासपवित्रका सपवित्रके सपवित्रकाः
सम्बोधनम्सपवित्रके सपवित्रके सपवित्रकाः
द्वितीयासपवित्रकाम् सपवित्रके सपवित्रकाः
तृतीयासपवित्रकया सपवित्रकाभ्याम् सपवित्रकाभिः
चतुर्थीसपवित्रकायै सपवित्रकाभ्याम् सपवित्रकाभ्यः
पञ्चमीसपवित्रकायाः सपवित्रकाभ्याम् सपवित्रकाभ्यः
षष्ठीसपवित्रकायाः सपवित्रकयोः सपवित्रकाणाम्
सप्तमीसपवित्रकायाम् सपवित्रकयोः सपवित्रकासु

अव्यय ॰सपवित्रकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria