सुबन्तावली ?सपवित्र

Roma

नपुंसकम्एकद्विबहु
प्रथमासपवित्रम् सपवित्रे सपवित्राणि
सम्बोधनम्सपवित्र सपवित्रे सपवित्राणि
द्वितीयासपवित्रम् सपवित्रे सपवित्राणि
तृतीयासपवित्रेण सपवित्राभ्याम् सपवित्रैः
चतुर्थीसपवित्राय सपवित्राभ्याम् सपवित्रेभ्यः
पञ्चमीसपवित्रात् सपवित्राभ्याम् सपवित्रेभ्यः
षष्ठीसपवित्रस्य सपवित्रयोः सपवित्राणाम्
सप्तमीसपवित्रे सपवित्रयोः सपवित्रेषु

समास सपवित्र

अव्यय ॰सपवित्रम् ॰सपवित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria