सुबन्तावली ?सपत्नबलसूदना

Roma

स्त्रीएकद्विबहु
प्रथमासपत्नबलसूदना सपत्नबलसूदने सपत्नबलसूदनाः
सम्बोधनम्सपत्नबलसूदने सपत्नबलसूदने सपत्नबलसूदनाः
द्वितीयासपत्नबलसूदनाम् सपत्नबलसूदने सपत्नबलसूदनाः
तृतीयासपत्नबलसूदनया सपत्नबलसूदनाभ्याम् सपत्नबलसूदनाभिः
चतुर्थीसपत्नबलसूदनायै सपत्नबलसूदनाभ्याम् सपत्नबलसूदनाभ्यः
पञ्चमीसपत्नबलसूदनायाः सपत्नबलसूदनाभ्याम् सपत्नबलसूदनाभ्यः
षष्ठीसपत्नबलसूदनायाः सपत्नबलसूदनयोः सपत्नबलसूदनानाम्
सप्तमीसपत्नबलसूदनायाम् सपत्नबलसूदनयोः सपत्नबलसूदनासु

अव्यय ॰सपत्नबलसूदनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria