सुबन्तावली ?सपत्नबलसूदन

Roma

पुमान्एकद्विबहु
प्रथमासपत्नबलसूदनः सपत्नबलसूदनौ सपत्नबलसूदनाः
सम्बोधनम्सपत्नबलसूदन सपत्नबलसूदनौ सपत्नबलसूदनाः
द्वितीयासपत्नबलसूदनम् सपत्नबलसूदनौ सपत्नबलसूदनान्
तृतीयासपत्नबलसूदनेन सपत्नबलसूदनाभ्याम् सपत्नबलसूदनैः सपत्नबलसूदनेभिः
चतुर्थीसपत्नबलसूदनाय सपत्नबलसूदनाभ्याम् सपत्नबलसूदनेभ्यः
पञ्चमीसपत्नबलसूदनात् सपत्नबलसूदनाभ्याम् सपत्नबलसूदनेभ्यः
षष्ठीसपत्नबलसूदनस्य सपत्नबलसूदनयोः सपत्नबलसूदनानाम्
सप्तमीसपत्नबलसूदने सपत्नबलसूदनयोः सपत्नबलसूदनेषु

समास सपत्नबलसूदन

अव्यय ॰सपत्नबलसूदनम् ॰सपत्नबलसूदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria