Declension table of ?saparyeṇya

Deva

NeuterSingularDualPlural
Nominativesaparyeṇyam saparyeṇye saparyeṇyāni
Vocativesaparyeṇya saparyeṇye saparyeṇyāni
Accusativesaparyeṇyam saparyeṇye saparyeṇyāni
Instrumentalsaparyeṇyena saparyeṇyābhyām saparyeṇyaiḥ
Dativesaparyeṇyāya saparyeṇyābhyām saparyeṇyebhyaḥ
Ablativesaparyeṇyāt saparyeṇyābhyām saparyeṇyebhyaḥ
Genitivesaparyeṇyasya saparyeṇyayoḥ saparyeṇyānām
Locativesaparyeṇye saparyeṇyayoḥ saparyeṇyeṣu

Compound saparyeṇya -

Adverb -saparyeṇyam -saparyeṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria