Declension table of ?sapantī

Deva

FeminineSingularDualPlural
Nominativesapantī sapantyau sapantyaḥ
Vocativesapanti sapantyau sapantyaḥ
Accusativesapantīm sapantyau sapantīḥ
Instrumentalsapantyā sapantībhyām sapantībhiḥ
Dativesapantyai sapantībhyām sapantībhyaḥ
Ablativesapantyāḥ sapantībhyām sapantībhyaḥ
Genitivesapantyāḥ sapantyoḥ sapantīnām
Locativesapantyām sapantyoḥ sapantīṣu

Compound sapanti - sapantī -

Adverb -sapanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria