Declension table of sapañcāla

Deva

MasculineSingularDualPlural
Nominativesapañcālaḥ sapañcālau sapañcālāḥ
Vocativesapañcāla sapañcālau sapañcālāḥ
Accusativesapañcālam sapañcālau sapañcālān
Instrumentalsapañcālena sapañcālābhyām sapañcālaiḥ sapañcālebhiḥ
Dativesapañcālāya sapañcālābhyām sapañcālebhyaḥ
Ablativesapañcālāt sapañcālābhyām sapañcālebhyaḥ
Genitivesapañcālasya sapañcālayoḥ sapañcālānām
Locativesapañcāle sapañcālayoḥ sapañcāleṣu

Compound sapañcāla -

Adverb -sapañcālam -sapañcālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria