Declension table of ?sanvatī

Deva

FeminineSingularDualPlural
Nominativesanvatī sanvatyau sanvatyaḥ
Vocativesanvati sanvatyau sanvatyaḥ
Accusativesanvatīm sanvatyau sanvatīḥ
Instrumentalsanvatyā sanvatībhyām sanvatībhiḥ
Dativesanvatyai sanvatībhyām sanvatībhyaḥ
Ablativesanvatyāḥ sanvatībhyām sanvatībhyaḥ
Genitivesanvatyāḥ sanvatyoḥ sanvatīnām
Locativesanvatyām sanvatyoḥ sanvatīṣu

Compound sanvati - sanvatī -

Adverb -sanvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria