Declension table of ?sannada

Deva

MasculineSingularDualPlural
Nominativesannadaḥ sannadau sannadāḥ
Vocativesannada sannadau sannadāḥ
Accusativesannadam sannadau sannadān
Instrumentalsannadena sannadābhyām sannadaiḥ sannadebhiḥ
Dativesannadāya sannadābhyām sannadebhyaḥ
Ablativesannadāt sannadābhyām sannadebhyaḥ
Genitivesannadasya sannadayoḥ sannadānām
Locativesannade sannadayoḥ sannadeṣu

Compound sannada -

Adverb -sannadam -sannadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria