Declension table of ?sanirvedā

Deva

FeminineSingularDualPlural
Nominativesanirvedā sanirvede sanirvedāḥ
Vocativesanirvede sanirvede sanirvedāḥ
Accusativesanirvedām sanirvede sanirvedāḥ
Instrumentalsanirvedayā sanirvedābhyām sanirvedābhiḥ
Dativesanirvedāyai sanirvedābhyām sanirvedābhyaḥ
Ablativesanirvedāyāḥ sanirvedābhyām sanirvedābhyaḥ
Genitivesanirvedāyāḥ sanirvedayoḥ sanirvedānām
Locativesanirvedāyām sanirvedayoḥ sanirvedāsu

Adverb -sanirvedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria