Declension table of ?saniṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesaniṣyamāṇaḥ saniṣyamāṇau saniṣyamāṇāḥ
Vocativesaniṣyamāṇa saniṣyamāṇau saniṣyamāṇāḥ
Accusativesaniṣyamāṇam saniṣyamāṇau saniṣyamāṇān
Instrumentalsaniṣyamāṇena saniṣyamāṇābhyām saniṣyamāṇaiḥ saniṣyamāṇebhiḥ
Dativesaniṣyamāṇāya saniṣyamāṇābhyām saniṣyamāṇebhyaḥ
Ablativesaniṣyamāṇāt saniṣyamāṇābhyām saniṣyamāṇebhyaḥ
Genitivesaniṣyamāṇasya saniṣyamāṇayoḥ saniṣyamāṇānām
Locativesaniṣyamāṇe saniṣyamāṇayoḥ saniṣyamāṇeṣu

Compound saniṣyamāṇa -

Adverb -saniṣyamāṇam -saniṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria