Declension table of sanayanajala

Deva

MasculineSingularDualPlural
Nominativesanayanajalaḥ sanayanajalau sanayanajalāḥ
Vocativesanayanajala sanayanajalau sanayanajalāḥ
Accusativesanayanajalam sanayanajalau sanayanajalān
Instrumentalsanayanajalena sanayanajalābhyām sanayanajalaiḥ sanayanajalebhiḥ
Dativesanayanajalāya sanayanajalābhyām sanayanajalebhyaḥ
Ablativesanayanajalāt sanayanajalābhyām sanayanajalebhyaḥ
Genitivesanayanajalasya sanayanajalayoḥ sanayanajalānām
Locativesanayanajale sanayanajalayoḥ sanayanajaleṣu

Compound sanayanajala -

Adverb -sanayanajalam -sanayanajalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria