सुबन्तावली ?सनवनीत

Roma

पुमान्एकद्विबहु
प्रथमासनवनीतः सनवनीतौ सनवनीताः
सम्बोधनम्सनवनीत सनवनीतौ सनवनीताः
द्वितीयासनवनीतम् सनवनीतौ सनवनीतान्
तृतीयासनवनीतेन सनवनीताभ्याम् सनवनीतैः सनवनीतेभिः
चतुर्थीसनवनीताय सनवनीताभ्याम् सनवनीतेभ्यः
पञ्चमीसनवनीतात् सनवनीताभ्याम् सनवनीतेभ्यः
षष्ठीसनवनीतस्य सनवनीतयोः सनवनीतानाम्
सप्तमीसनवनीते सनवनीतयोः सनवनीतेषु

समास सनवनीत

अव्यय ॰सनवनीतम् ॰सनवनीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria