सुबन्तावली सनत्सुजातीय

Roma

नपुंसकम्एकद्विबहु
प्रथमासनत्सुजातीयम् सनत्सुजातीये सनत्सुजातीयानि
सम्बोधनम्सनत्सुजातीय सनत्सुजातीये सनत्सुजातीयानि
द्वितीयासनत्सुजातीयम् सनत्सुजातीये सनत्सुजातीयानि
तृतीयासनत्सुजातीयेन सनत्सुजातीयाभ्याम् सनत्सुजातीयैः
चतुर्थीसनत्सुजातीयाय सनत्सुजातीयाभ्याम् सनत्सुजातीयेभ्यः
पञ्चमीसनत्सुजातीयात् सनत्सुजातीयाभ्याम् सनत्सुजातीयेभ्यः
षष्ठीसनत्सुजातीयस्य सनत्सुजातीययोः सनत्सुजातीयानाम्
सप्तमीसनत्सुजातीये सनत्सुजातीययोः सनत्सुजातीयेषु

समास सनत्सुजातीय

अव्यय ॰सनत्सुजातीयम् ॰सनत्सुजातीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria