सुबन्तावली ?सनत्कुमारतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमासनत्कुमारतन्त्रम् सनत्कुमारतन्त्रे सनत्कुमारतन्त्राणि
सम्बोधनम्सनत्कुमारतन्त्र सनत्कुमारतन्त्रे सनत्कुमारतन्त्राणि
द्वितीयासनत्कुमारतन्त्रम् सनत्कुमारतन्त्रे सनत्कुमारतन्त्राणि
तृतीयासनत्कुमारतन्त्रेण सनत्कुमारतन्त्राभ्याम् सनत्कुमारतन्त्रैः
चतुर्थीसनत्कुमारतन्त्राय सनत्कुमारतन्त्राभ्याम् सनत्कुमारतन्त्रेभ्यः
पञ्चमीसनत्कुमारतन्त्रात् सनत्कुमारतन्त्राभ्याम् सनत्कुमारतन्त्रेभ्यः
षष्ठीसनत्कुमारतन्त्रस्य सनत्कुमारतन्त्रयोः सनत्कुमारतन्त्राणाम्
सप्तमीसनत्कुमारतन्त्रे सनत्कुमारतन्त्रयोः सनत्कुमारतन्त्रेषु

समास सनत्कुमारतन्त्र

अव्यय ॰सनत्कुमारतन्त्रम् ॰सनत्कुमारतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria