Declension table of sanatkumāracarita

Deva

NeuterSingularDualPlural
Nominativesanatkumāracaritam sanatkumāracarite sanatkumāracaritāni
Vocativesanatkumāracarita sanatkumāracarite sanatkumāracaritāni
Accusativesanatkumāracaritam sanatkumāracarite sanatkumāracaritāni
Instrumentalsanatkumāracaritena sanatkumāracaritābhyām sanatkumāracaritaiḥ
Dativesanatkumāracaritāya sanatkumāracaritābhyām sanatkumāracaritebhyaḥ
Ablativesanatkumāracaritāt sanatkumāracaritābhyām sanatkumāracaritebhyaḥ
Genitivesanatkumāracaritasya sanatkumāracaritayoḥ sanatkumāracaritānām
Locativesanatkumāracarite sanatkumāracaritayoḥ sanatkumāracariteṣu

Compound sanatkumāracarita -

Adverb -sanatkumāracaritam -sanatkumāracaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria