सुबन्तावली सनत्

Roma

पुमान्एकद्विबहु
प्रथमासनन् सनन्तौ सनन्तः
सम्बोधनम्सनन् सनन्तौ सनन्तः
द्वितीयासनन्तम् सनन्तौ सनतः
तृतीयासनता सनद्भ्याम् सनद्भिः
चतुर्थीसनते सनद्भ्याम् सनद्भ्यः
पञ्चमीसनतः सनद्भ्याम् सनद्भ्यः
षष्ठीसनतः सनतोः सनताम्
सप्तमीसनति सनतोः सनत्सु

समास सनत्

अव्यय ॰सनन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria