सुबन्तावली ?सनर

Roma

नपुंसकम्एकद्विबहु
प्रथमासनरम् सनरे सनराणि
सम्बोधनम्सनर सनरे सनराणि
द्वितीयासनरम् सनरे सनराणि
तृतीयासनरेण सनराभ्याम् सनरैः
चतुर्थीसनराय सनराभ्याम् सनरेभ्यः
पञ्चमीसनरात् सनराभ्याम् सनरेभ्यः
षष्ठीसनरस्य सनरयोः सनराणाम्
सप्तमीसनरे सनरयोः सनरेषु

समास सनर

अव्यय ॰सनरम् ॰सनरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria