सुबन्तावली ?सनर

Roma

पुमान्एकद्विबहु
प्रथमासनरः सनरौ सनराः
सम्बोधनम्सनर सनरौ सनराः
द्वितीयासनरम् सनरौ सनरान्
तृतीयासनरेण सनराभ्याम् सनरैः सनरेभिः
चतुर्थीसनराय सनराभ्याम् सनरेभ्यः
पञ्चमीसनरात् सनराभ्याम् सनरेभ्यः
षष्ठीसनरस्य सनरयोः सनराणाम्
सप्तमीसनरे सनरयोः सनरेषु

समास सनर

अव्यय ॰सनरम् ॰सनरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria