सुबन्तावली ?सननीय

Roma

पुमान्एकद्विबहु
प्रथमासननीयः सननीयौ सननीयाः
सम्बोधनम्सननीय सननीयौ सननीयाः
द्वितीयासननीयम् सननीयौ सननीयान्
तृतीयासननीयेन सननीयाभ्याम् सननीयैः सननीयेभिः
चतुर्थीसननीयाय सननीयाभ्याम् सननीयेभ्यः
पञ्चमीसननीयात् सननीयाभ्याम् सननीयेभ्यः
षष्ठीसननीयस्य सननीययोः सननीयानाम्
सप्तमीसननीये सननीययोः सननीयेषु

समास सननीय

अव्यय ॰सननीयम् ॰सननीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria