सुबन्तावली ?सनन्दनसंहिता

Roma

स्त्रीएकद्विबहु
प्रथमासनन्दनसंहिता सनन्दनसंहिते सनन्दनसंहिताः
सम्बोधनम्सनन्दनसंहिते सनन्दनसंहिते सनन्दनसंहिताः
द्वितीयासनन्दनसंहिताम् सनन्दनसंहिते सनन्दनसंहिताः
तृतीयासनन्दनसंहितया सनन्दनसंहिताभ्याम् सनन्दनसंहिताभिः
चतुर्थीसनन्दनसंहितायै सनन्दनसंहिताभ्याम् सनन्दनसंहिताभ्यः
पञ्चमीसनन्दनसंहितायाः सनन्दनसंहिताभ्याम् सनन्दनसंहिताभ्यः
षष्ठीसनन्दनसंहितायाः सनन्दनसंहितयोः सनन्दनसंहितानाम्
सप्तमीसनन्दनसंहितायाम् सनन्दनसंहितयोः सनन्दनसंहितासु

अव्यय ॰सनन्दनसंहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria