सुबन्तावली ?सनकसंहिता

Roma

स्त्रीएकद्विबहु
प्रथमासनकसंहिता सनकसंहिते सनकसंहिताः
सम्बोधनम्सनकसंहिते सनकसंहिते सनकसंहिताः
द्वितीयासनकसंहिताम् सनकसंहिते सनकसंहिताः
तृतीयासनकसंहितया सनकसंहिताभ्याम् सनकसंहिताभिः
चतुर्थीसनकसंहितायै सनकसंहिताभ्याम् सनकसंहिताभ्यः
पञ्चमीसनकसंहितायाः सनकसंहिताभ्याम् सनकसंहिताभ्यः
षष्ठीसनकसंहितायाः सनकसंहितयोः सनकसंहितानाम्
सप्तमीसनकसंहितायाम् सनकसंहितयोः सनकसंहितासु

अव्यय ॰सनकसंहितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria