सुबन्तावली ?सनज्

Roma

नपुंसकम्एकद्विबहु
प्रथमासनक् सनजी सनञ्जि
सम्बोधनम्सनक् सनजी सनञ्जि
द्वितीयासनक् सनजी सनञ्जि
तृतीयासनजा सनग्भ्याम् सनग्भिः
चतुर्थीसनजे सनग्भ्याम् सनग्भ्यः
पञ्चमीसनजः सनग्भ्याम् सनग्भ्यः
षष्ठीसनजः सनजोः सनजाम्
सप्तमीसनजि सनजोः सनक्षु

समास सनक्

अव्यय ॰सनक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria