सुबन्तावली ?सनङ्गव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासनङ्गव्यम् सनङ्गव्ये सनङ्गव्यानि
सम्बोधनम्सनङ्गव्य सनङ्गव्ये सनङ्गव्यानि
द्वितीयासनङ्गव्यम् सनङ्गव्ये सनङ्गव्यानि
तृतीयासनङ्गव्येन सनङ्गव्याभ्याम् सनङ्गव्यैः
चतुर्थीसनङ्गव्याय सनङ्गव्याभ्याम् सनङ्गव्येभ्यः
पञ्चमीसनङ्गव्यात् सनङ्गव्याभ्याम् सनङ्गव्येभ्यः
षष्ठीसनङ्गव्यस्य सनङ्गव्ययोः सनङ्गव्यानाम्
सप्तमीसनङ्गव्ये सनङ्गव्ययोः सनङ्गव्येषु

समास सनङ्गव्य

अव्यय ॰सनङ्गव्यम् ॰सनङ्गव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria