Declension table of sanātanadharma

Deva

MasculineSingularDualPlural
Nominativesanātanadharmaḥ sanātanadharmau sanātanadharmāḥ
Vocativesanātanadharma sanātanadharmau sanātanadharmāḥ
Accusativesanātanadharmam sanātanadharmau sanātanadharmān
Instrumentalsanātanadharmeṇa sanātanadharmābhyām sanātanadharmaiḥ sanātanadharmebhiḥ
Dativesanātanadharmāya sanātanadharmābhyām sanātanadharmebhyaḥ
Ablativesanātanadharmāt sanātanadharmābhyām sanātanadharmebhyaḥ
Genitivesanātanadharmasya sanātanadharmayoḥ sanātanadharmāṇām
Locativesanātanadharme sanātanadharmayoḥ sanātanadharmeṣu

Compound sanātanadharma -

Adverb -sanātanadharmam -sanātanadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria