Declension table of sanādyantadhātuvṛtti

Deva

FeminineSingularDualPlural
Nominativesanādyantadhātuvṛttiḥ sanādyantadhātuvṛttī sanādyantadhātuvṛttayaḥ
Vocativesanādyantadhātuvṛtte sanādyantadhātuvṛttī sanādyantadhātuvṛttayaḥ
Accusativesanādyantadhātuvṛttim sanādyantadhātuvṛttī sanādyantadhātuvṛttīḥ
Instrumentalsanādyantadhātuvṛttyā sanādyantadhātuvṛttibhyām sanādyantadhātuvṛttibhiḥ
Dativesanādyantadhātuvṛttyai sanādyantadhātuvṛttaye sanādyantadhātuvṛttibhyām sanādyantadhātuvṛttibhyaḥ
Ablativesanādyantadhātuvṛttyāḥ sanādyantadhātuvṛtteḥ sanādyantadhātuvṛttibhyām sanādyantadhātuvṛttibhyaḥ
Genitivesanādyantadhātuvṛttyāḥ sanādyantadhātuvṛtteḥ sanādyantadhātuvṛttyoḥ sanādyantadhātuvṛttīnām
Locativesanādyantadhātuvṛttyām sanādyantadhātuvṛttau sanādyantadhātuvṛttyoḥ sanādyantadhātuvṛttiṣu

Compound sanādyantadhātuvṛtti -

Adverb -sanādyantadhātuvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria