सुबन्तावली ?सम्यक्सम्बोधि

Roma

स्त्रीएकद्विबहु
प्रथमासम्यक्सम्बोधिः सम्यक्सम्बोधी सम्यक्सम्बोधयः
सम्बोधनम्सम्यक्सम्बोधे सम्यक्सम्बोधी सम्यक्सम्बोधयः
द्वितीयासम्यक्सम्बोधिम् सम्यक्सम्बोधी सम्यक्सम्बोधीः
तृतीयासम्यक्सम्बोध्या सम्यक्सम्बोधिभ्याम् सम्यक्सम्बोधिभिः
चतुर्थीसम्यक्सम्बोध्यै सम्यक्सम्बोधये सम्यक्सम्बोधिभ्याम् सम्यक्सम्बोधिभ्यः
पञ्चमीसम्यक्सम्बोध्याः सम्यक्सम्बोधेः सम्यक्सम्बोधिभ्याम् सम्यक्सम्बोधिभ्यः
षष्ठीसम्यक्सम्बोध्याः सम्यक्सम्बोधेः सम्यक्सम्बोध्योः सम्यक्सम्बोधीनाम्
सप्तमीसम्यक्सम्बोध्याम् सम्यक्सम्बोधौ सम्यक्सम्बोध्योः सम्यक्सम्बोधिषु

समास सम्यक्सम्बोधि

अव्यय ॰सम्यक्सम्बोधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria