सुबन्तावली ?सम्यक्सम्बोध

Roma

पुमान्एकद्विबहु
प्रथमासम्यक्सम्बोधः सम्यक्सम्बोधौ सम्यक्सम्बोधाः
सम्बोधनम्सम्यक्सम्बोध सम्यक्सम्बोधौ सम्यक्सम्बोधाः
द्वितीयासम्यक्सम्बोधम् सम्यक्सम्बोधौ सम्यक्सम्बोधान्
तृतीयासम्यक्सम्बोधेन सम्यक्सम्बोधाभ्याम् सम्यक्सम्बोधैः सम्यक्सम्बोधेभिः
चतुर्थीसम्यक्सम्बोधाय सम्यक्सम्बोधाभ्याम् सम्यक्सम्बोधेभ्यः
पञ्चमीसम्यक्सम्बोधात् सम्यक्सम्बोधाभ्याम् सम्यक्सम्बोधेभ्यः
षष्ठीसम्यक्सम्बोधस्य सम्यक्सम्बोधयोः सम्यक्सम्बोधानाम्
सप्तमीसम्यक्सम्बोधे सम्यक्सम्बोधयोः सम्यक्सम्बोधेषु

समास सम्यक्सम्बोध

अव्यय ॰सम्यक्सम्बोधम् ॰सम्यक्सम्बोधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria