सुबन्तावली ?सम्यक्प्रवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमासम्यक्प्रवृत्तिः सम्यक्प्रवृत्ती सम्यक्प्रवृत्तयः
सम्बोधनम्सम्यक्प्रवृत्ते सम्यक्प्रवृत्ती सम्यक्प्रवृत्तयः
द्वितीयासम्यक्प्रवृत्तिम् सम्यक्प्रवृत्ती सम्यक्प्रवृत्तीः
तृतीयासम्यक्प्रवृत्त्या सम्यक्प्रवृत्तिभ्याम् सम्यक्प्रवृत्तिभिः
चतुर्थीसम्यक्प्रवृत्त्यै सम्यक्प्रवृत्तये सम्यक्प्रवृत्तिभ्याम् सम्यक्प्रवृत्तिभ्यः
पञ्चमीसम्यक्प्रवृत्त्याः सम्यक्प्रवृत्तेः सम्यक्प्रवृत्तिभ्याम् सम्यक्प्रवृत्तिभ्यः
षष्ठीसम्यक्प्रवृत्त्याः सम्यक्प्रवृत्तेः सम्यक्प्रवृत्त्योः सम्यक्प्रवृत्तीनाम्
सप्तमीसम्यक्प्रवृत्त्याम् सम्यक्प्रवृत्तौ सम्यक्प्रवृत्त्योः सम्यक्प्रवृत्तिषु

समास सम्यक्प्रवृत्ति

अव्यय ॰सम्यक्प्रवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria