सुबन्तावली ?सम्यग्वर्तमान

Roma

पुमान्एकद्विबहु
प्रथमासम्यग्वर्तमानः सम्यग्वर्तमानौ सम्यग्वर्तमानाः
सम्बोधनम्सम्यग्वर्तमान सम्यग्वर्तमानौ सम्यग्वर्तमानाः
द्वितीयासम्यग्वर्तमानम् सम्यग्वर्तमानौ सम्यग्वर्तमानान्
तृतीयासम्यग्वर्तमानेन सम्यग्वर्तमानाभ्याम् सम्यग्वर्तमानैः सम्यग्वर्तमानेभिः
चतुर्थीसम्यग्वर्तमानाय सम्यग्वर्तमानाभ्याम् सम्यग्वर्तमानेभ्यः
पञ्चमीसम्यग्वर्तमानात् सम्यग्वर्तमानाभ्याम् सम्यग्वर्तमानेभ्यः
षष्ठीसम्यग्वर्तमानस्य सम्यग्वर्तमानयोः सम्यग्वर्तमानानाम्
सप्तमीसम्यग्वर्तमाने सम्यग्वर्तमानयोः सम्यग्वर्तमानेषु

समास सम्यग्वर्तमान

अव्यय ॰सम्यग्वर्तमानम् ॰सम्यग्वर्तमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria