सुबन्तावली ?सम्यग्वान्त

Roma

पुमान्एकद्विबहु
प्रथमासम्यग्वान्तः सम्यग्वान्तौ सम्यग्वान्ताः
सम्बोधनम्सम्यग्वान्त सम्यग्वान्तौ सम्यग्वान्ताः
द्वितीयासम्यग्वान्तम् सम्यग्वान्तौ सम्यग्वान्तान्
तृतीयासम्यग्वान्तेन सम्यग्वान्ताभ्याम् सम्यग्वान्तैः सम्यग्वान्तेभिः
चतुर्थीसम्यग्वान्ताय सम्यग्वान्ताभ्याम् सम्यग्वान्तेभ्यः
पञ्चमीसम्यग्वान्तात् सम्यग्वान्ताभ्याम् सम्यग्वान्तेभ्यः
षष्ठीसम्यग्वान्तस्य सम्यग्वान्तयोः सम्यग्वान्तानाम्
सप्तमीसम्यग्वान्ते सम्यग्वान्तयोः सम्यग्वान्तेषु

समास सम्यग्वान्त

अव्यय ॰सम्यग्वान्तम् ॰सम्यग्वान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria