Declension table of ?samūla

Deva

MasculineSingularDualPlural
Nominativesamūlaḥ samūlau samūlāḥ
Vocativesamūla samūlau samūlāḥ
Accusativesamūlam samūlau samūlān
Instrumentalsamūlena samūlābhyām samūlaiḥ samūlebhiḥ
Dativesamūlāya samūlābhyām samūlebhyaḥ
Ablativesamūlāt samūlābhyām samūlebhyaḥ
Genitivesamūlasya samūlayoḥ samūlānām
Locativesamūle samūlayoḥ samūleṣu

Compound samūla -

Adverb -samūlam -samūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria