Declension table of ?samutthitā

Deva

FeminineSingularDualPlural
Nominativesamutthitā samutthite samutthitāḥ
Vocativesamutthite samutthite samutthitāḥ
Accusativesamutthitām samutthite samutthitāḥ
Instrumentalsamutthitayā samutthitābhyām samutthitābhiḥ
Dativesamutthitāyai samutthitābhyām samutthitābhyaḥ
Ablativesamutthitāyāḥ samutthitābhyām samutthitābhyaḥ
Genitivesamutthitāyāḥ samutthitayoḥ samutthitānām
Locativesamutthitāyām samutthitayoḥ samutthitāsu

Adverb -samutthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria